कृदन्तरूपाणि - परा + बुक्क् + सन् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबुबुक्किषणम्
अनीयर्
पराबुबुक्किषणीयः - पराबुबुक्किषणीया
ण्वुल्
पराबुबुक्किषकः - पराबुबुक्किषिका
तुमुँन्
पराबुबुक्किषितुम्
तव्य
पराबुबुक्किषितव्यः - पराबुबुक्किषितव्या
तृच्
पराबुबुक्किषिता - पराबुबुक्किषित्री
ल्यप्
पराबुबुक्किष्य
क्तवतुँ
पराबुबुक्किषितवान् - पराबुबुक्किषितवती
क्त
पराबुबुक्किषितः - पराबुबुक्किषिता
शतृँ
पराबुबुक्किषन् - पराबुबुक्किषन्ती
यत्
पराबुबुक्किष्यः - पराबुबुक्किष्या
अच्
पराबुबुक्किषः - पराबुबुक्किषा
घञ्
पराबुबुक्किषः
पराबुबुक्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः