कृदन्तरूपाणि - उप + बुक्क् + सन् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबुबुक्किषणम्
अनीयर्
उपबुबुक्किषणीयः - उपबुबुक्किषणीया
ण्वुल्
उपबुबुक्किषकः - उपबुबुक्किषिका
तुमुँन्
उपबुबुक्किषितुम्
तव्य
उपबुबुक्किषितव्यः - उपबुबुक्किषितव्या
तृच्
उपबुबुक्किषिता - उपबुबुक्किषित्री
ल्यप्
उपबुबुक्किष्य
क्तवतुँ
उपबुबुक्किषितवान् - उपबुबुक्किषितवती
क्त
उपबुबुक्किषितः - उपबुबुक्किषिता
शतृँ
उपबुबुक्किषन् - उपबुबुक्किषन्ती
यत्
उपबुबुक्किष्यः - उपबुबुक्किष्या
अच्
उपबुबुक्किषः - उपबुबुक्किषा
घञ्
उपबुबुक्किषः
उपबुबुक्किषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः