कृदन्तरूपाणि - निर् + बुक्क् - बुक्कँ भषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बुक्कणम्
अनीयर्
निर्बुक्कणीयः - निर्बुक्कणीया
ण्वुल्
निर्बुक्ककः - निर्बुक्किका
तुमुँन्
निर्बुक्कितुम्
तव्य
निर्बुक्कितव्यः - निर्बुक्कितव्या
तृच्
निर्बुक्किता - निर्बुक्कित्री
ल्यप्
निर्बुक्क्य
क्तवतुँ
निर्बुक्कितवान् - निर्बुक्कितवती
क्त
निर्बुक्कितः - निर्बुक्किता
शतृँ
निर्बुक्कन् - निर्बुक्कन्ती
ण्यत्
निर्बुक्क्यः - निर्बुक्क्या
अच्
निर्बुक्कः - निर्बुक्का
घञ्
निर्बुक्कः
निर्बुक्का


सनादि प्रत्ययाः

उपसर्गाः


अन्याः