कृदन्तरूपाणि - निर् + ओख् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरोखणम्
अनीयर्
निरोखणीयः - निरोखणीया
ण्वुल्
निरोखकः - निरोखिका
तुमुँन्
निरोखितुम्
तव्य
निरोखितव्यः - निरोखितव्या
तृच्
निरोखिता - निरोखित्री
ल्यप्
निरोख्य
क्तवतुँ
निरोखितवान् - निरोखितवती
क्त
निरोखितः - निरोखिता
शतृँ
निरोखन् - निरोखन्ती
ण्यत्
निरोख्यः - निरोख्या
अच्
निरोखः - निरोखा
घञ्
निरोखः
निरोखा


सनादि प्रत्ययाः

उपसर्गाः