कृदन्तरूपाणि - दुस् + ओख् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरोखनम्
अनीयर्
दुरोखनीयः - दुरोखनीया
ण्वुल्
दुरोखकः - दुरोखिका
तुमुँन्
दुरोखितुम्
तव्य
दुरोखितव्यः - दुरोखितव्या
तृच्
दुरोखिता - दुरोखित्री
ल्यप्
दुरोख्य
क्तवतुँ
दुरोखितवान् - दुरोखितवती
क्त
दुरोखितः - दुरोखिता
शतृँ
दुरोखन् - दुरोखन्ती
ण्यत्
दुरोख्यः - दुरोख्या
अच्
दुरोखः - दुरोखा
घञ्
दुरोखः
दुरोखा


सनादि प्रत्ययाः

उपसर्गाः