कृदन्तरूपाणि - निर् + ओख् + णिच् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरोखणम् / निरोखनम्
अनीयर्
निरोखणीयः / निरोखनीयः - निरोखणीया / निरोखनीया
ण्वुल्
निरोखकः - निरोखिका
तुमुँन्
निरोखयितुम्
तव्य
निरोखयितव्यः - निरोखयितव्या
तृच्
निरोखयिता - निरोखयित्री
ल्यप्
निरोख्य
क्तवतुँ
निरोखितवान् - निरोखितवती
क्त
निरोखितः - निरोखिता
शतृँ
निरोखयन् - निरोखयन्ती
शानच्
निरोखयमाणः / निरोखयमानः - निरोखयमाणा / निरोखयमाना
यत्
निरोख्यः - निरोख्या
अच्
निरोखः - निरोखा
युच्
निरोखणा / निरोखना


सनादि प्रत्ययाः

उपसर्गाः