कृदन्तरूपाणि - उप + ओख् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपोखनम्
अनीयर्
उपोखनीयः - उपोखनीया
ण्वुल्
उपोखकः - उपोखिका
तुमुँन्
उपोखितुम्
तव्य
उपोखितव्यः - उपोखितव्या
तृच्
उपोखिता - उपोखित्री
ल्यप्
उपोख्य
क्तवतुँ
उपोखितवान् - उपोखितवती
क्त
उपोखितः - उपोखिता
शतृँ
उपोखन् - उपोखन्ती
ण्यत्
उपोख्यः - उपोख्या
अच्
उपोखः - उपोखा
घञ्
उपोखः
उपोखा


सनादि प्रत्ययाः

उपसर्गाः