कृदन्तरूपाणि - परा + ओख् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परोखणम्
अनीयर्
परोखणीयः - परोखणीया
ण्वुल्
परोखकः - परोखिका
तुमुँन्
परोखितुम्
तव्य
परोखितव्यः - परोखितव्या
तृच्
परोखिता - परोखित्री
ल्यप्
परोख्य
क्तवतुँ
परोखितवान् - परोखितवती
क्त
परोखितः - परोखिता
शतृँ
परोखन् - परोखन्ती
ण्यत्
परोख्यः - परोख्या
अच्
परोखः - परोखा
घञ्
परोखः
परोखा


सनादि प्रत्ययाः

उपसर्गाः