कृदन्तरूपाणि - नि + ओख् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्योखनम्
अनीयर्
न्योखनीयः - न्योखनीया
ण्वुल्
न्योखकः - न्योखिका
तुमुँन्
न्योखितुम्
तव्य
न्योखितव्यः - न्योखितव्या
तृच्
न्योखिता - न्योखित्री
ल्यप्
न्योख्य
क्तवतुँ
न्योखितवान् - न्योखितवती
क्त
न्योखितः - न्योखिता
शतृँ
न्योखन् - न्योखन्ती
ण्यत्
न्योख्यः - न्योख्या
अच्
न्योखः - न्योखा
घञ्
न्योखः
न्योखा


सनादि प्रत्ययाः

उपसर्गाः