कृदन्तरूपाणि - निर् + इन्ध् + णिच्+सन् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरिन्दिधयिषणम्
अनीयर्
निरिन्दिधयिषणीयः - निरिन्दिधयिषणीया
ण्वुल्
निरिन्दिधयिषकः - निरिन्दिधयिषिका
तुमुँन्
निरिन्दिधयिषितुम्
तव्य
निरिन्दिधयिषितव्यः - निरिन्दिधयिषितव्या
तृच्
निरिन्दिधयिषिता - निरिन्दिधयिषित्री
ल्यप्
निरिन्दिधयिष्य
क्तवतुँ
निरिन्दिधयिषितवान् - निरिन्दिधयिषितवती
क्त
निरिन्दिधयिषितः - निरिन्दिधयिषिता
शतृँ
निरिन्दिधयिषन् - निरिन्दिधयिषन्ती
शानच्
निरिन्दिधयिषमाणः - निरिन्दिधयिषमाणा
यत्
निरिन्दिधयिष्यः - निरिन्दिधयिष्या
अच्
निरिन्दिधयिषः - निरिन्दिधयिषा
घञ्
निरिन्दिधयिषः
निरिन्दिधयिषा


सनादि प्रत्ययाः

उपसर्गाः