कृदन्तरूपाणि - इन्ध् + णिच्+सन् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
इन्दिधयिषणम्
अनीयर्
इन्दिधयिषणीयः - इन्दिधयिषणीया
ण्वुल्
इन्दिधयिषकः - इन्दिधयिषिका
तुमुँन्
इन्दिधयिषितुम्
तव्य
इन्दिधयिषितव्यः - इन्दिधयिषितव्या
तृच्
इन्दिधयिषिता - इन्दिधयिषित्री
क्त्वा
इन्दिधयिषित्वा
क्तवतुँ
इन्दिधयिषितवान् - इन्दिधयिषितवती
क्त
इन्दिधयिषितः - इन्दिधयिषिता
शतृँ
इन्दिधयिषन् - इन्दिधयिषन्ती
शानच्
इन्दिधयिषमाणः - इन्दिधयिषमाणा
यत्
इन्दिधयिष्यः - इन्दिधयिष्या
अच्
इन्दिधयिषः - इन्दिधयिषा
घञ्
इन्दिधयिषः
इन्दिधयिषा


सनादि प्रत्ययाः

उपसर्गाः