कृदन्तरूपाणि - निर् + इन्ध् + णिच् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरिन्धनम्
अनीयर्
निरिन्धनीयः - निरिन्धनीया
ण्वुल्
निरिन्धकः - निरिन्धिका
तुमुँन्
निरिन्धयितुम्
तव्य
निरिन्धयितव्यः - निरिन्धयितव्या
तृच्
निरिन्धयिता - निरिन्धयित्री
ल्यप्
निरिन्ध्य
क्तवतुँ
निरिन्धितवान् - निरिन्धितवती
क्त
निरिन्धितः - निरिन्धिता
शतृँ
निरिन्धयन् - निरिन्धयन्ती
शानच्
निरिन्धयमानः - निरिन्धयमाना
यत्
निरिन्ध्यः - निरिन्ध्या
अच्
निरिन्धः - निरिन्धा
युच्
निरिन्धना


सनादि प्रत्ययाः

उपसर्गाः