कृदन्तरूपाणि - निर् + इन्ध् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरिन्धनम्
अनीयर्
निरिन्धनीयः - निरिन्धनीया
ण्वुल्
निरिन्धकः - निरिन्धिका
तुमुँन्
निरिन्धितुम्
तव्य
निरिन्धितव्यः - निरिन्धितव्या
तृच्
निरिन्धिता - निरिन्धित्री
ल्यप्
निरिध्य
क्तवतुँ
निरिद्धवान् - निरिद्धवती
क्त
निरिद्धः - निरिद्धा
शानच्
निरिन्धानः - निरिन्धाना
ण्यत्
निरिन्ध्यः - निरिन्ध्या
अच्
निरिन्धः - निरिन्धा
घञ्
निरेधः
क्तिन्
निरिद्धिः
निरिन्धा


सनादि प्रत्ययाः

उपसर्गाः