कृदन्तरूपाणि - अभि + इन्ध् + णिच्+सन् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभीन्दिधयिषणम्
अनीयर्
अभीन्दिधयिषणीयः - अभीन्दिधयिषणीया
ण्वुल्
अभीन्दिधयिषकः - अभीन्दिधयिषिका
तुमुँन्
अभीन्दिधयिषितुम्
तव्य
अभीन्दिधयिषितव्यः - अभीन्दिधयिषितव्या
तृच्
अभीन्दिधयिषिता - अभीन्दिधयिषित्री
ल्यप्
अभीन्दिधयिष्य
क्तवतुँ
अभीन्दिधयिषितवान् - अभीन्दिधयिषितवती
क्त
अभीन्दिधयिषितः - अभीन्दिधयिषिता
शतृँ
अभीन्दिधयिषन् - अभीन्दिधयिषन्ती
शानच्
अभीन्दिधयिषमाणः - अभीन्दिधयिषमाणा
यत्
अभीन्दिधयिष्यः - अभीन्दिधयिष्या
अच्
अभीन्दिधयिषः - अभीन्दिधयिषा
घञ्
अभीन्दिधयिषः
अभीन्दिधयिषा


सनादि प्रत्ययाः

उपसर्गाः