कृदन्तरूपाणि - अभि + इन्ध् + सन् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभीन्दिधिषणम्
अनीयर्
अभीन्दिधिषणीयः - अभीन्दिधिषणीया
ण्वुल्
अभीन्दिधिषकः - अभीन्दिधिषिका
तुमुँन्
अभीन्दिधिषितुम्
तव्य
अभीन्दिधिषितव्यः - अभीन्दिधिषितव्या
तृच्
अभीन्दिधिषिता - अभीन्दिधिषित्री
ल्यप्
अभीन्दिधिष्य
क्तवतुँ
अभीन्दिधिषितवान् - अभीन्दिधिषितवती
क्त
अभीन्दिधिषितः - अभीन्दिधिषिता
शानच्
अभीन्दिधिषमाणः - अभीन्दिधिषमाणा
यत्
अभीन्दिधिष्यः - अभीन्दिधिष्या
अच्
अभीन्दिधिषः - अभीन्दिधिषा
घञ्
अभीन्दिधिषः
अभीन्दिधिषा


सनादि प्रत्ययाः

उपसर्गाः