कृदन्तरूपाणि - अधि + इन्ध् + णिच्+सन् - ञिइन्धीँ दीप्तौ - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधीन्दिधयिषणम्
अनीयर्
अधीन्दिधयिषणीयः - अधीन्दिधयिषणीया
ण्वुल्
अधीन्दिधयिषकः - अधीन्दिधयिषिका
तुमुँन्
अधीन्दिधयिषितुम्
तव्य
अधीन्दिधयिषितव्यः - अधीन्दिधयिषितव्या
तृच्
अधीन्दिधयिषिता - अधीन्दिधयिषित्री
ल्यप्
अधीन्दिधयिष्य
क्तवतुँ
अधीन्दिधयिषितवान् - अधीन्दिधयिषितवती
क्त
अधीन्दिधयिषितः - अधीन्दिधयिषिता
शतृँ
अधीन्दिधयिषन् - अधीन्दिधयिषन्ती
शानच्
अधीन्दिधयिषमाणः - अधीन्दिधयिषमाणा
यत्
अधीन्दिधयिष्यः - अधीन्दिधयिष्या
अच्
अधीन्दिधयिषः - अधीन्दिधयिषा
घञ्
अधीन्दिधयिषः
अधीन्दिधयिषा


सनादि प्रत्ययाः

उपसर्गाः