कृदन्तरूपाणि - दुस् + प्लु + णिच् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्प्लावनम्
अनीयर्
दुष्प्लावनीयः - दुष्प्लावनीया
ण्वुल्
दुष्प्लावकः - दुष्प्लाविका
तुमुँन्
दुष्प्लावयितुम्
तव्य
दुष्प्लावयितव्यः - दुष्प्लावयितव्या
तृच्
दुष्प्लावयिता - दुष्प्लावयित्री
ल्यप्
दुष्प्लाव्य
क्तवतुँ
दुष्प्लावितवान् - दुष्प्लावितवती
क्त
दुष्प्लावितः - दुष्प्लाविता
शतृँ
दुष्प्लावयन् - दुष्प्लावयन्ती
शानच्
दुष्प्लावयमानः - दुष्प्लावयमाना
यत्
दुष्प्लाव्यः - दुष्प्लाव्या
अच्
दुष्प्लावः - दुष्प्लावा
युच्
दुष्प्लावना


सनादि प्रत्ययाः

उपसर्गाः