कृदन्तरूपाणि - दुस् + प्लु + सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पुप्लूषणम्
अनीयर्
दुष्पुप्लूषणीयः - दुष्पुप्लूषणीया
ण्वुल्
दुष्पुप्लूषकः - दुष्पुप्लूषिका
तुमुँन्
दुष्पुप्लूषितुम्
तव्य
दुष्पुप्लूषितव्यः - दुष्पुप्लूषितव्या
तृच्
दुष्पुप्लूषिता - दुष्पुप्लूषित्री
ल्यप्
दुष्पुप्लूष्य
क्तवतुँ
दुष्पुप्लूषितवान् - दुष्पुप्लूषितवती
क्त
दुष्पुप्लूषितः - दुष्पुप्लूषिता
शानच्
दुष्पुप्लूषमाणः - दुष्पुप्लूषमाणा
यत्
दुष्पुप्लूष्यः - दुष्पुप्लूष्या
अच्
दुष्पुप्लूषः - दुष्पुप्लूषा
घञ्
दुष्पुप्लूषः
दुष्पुप्लूषा


सनादि प्रत्ययाः

उपसर्गाः