कृदन्तरूपाणि - परि + प्लु + णिच् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिप्लावनम्
अनीयर्
परिप्लावनीयः - परिप्लावनीया
ण्वुल्
परिप्लावकः - परिप्लाविका
तुमुँन्
परिप्लावयितुम्
तव्य
परिप्लावयितव्यः - परिप्लावयितव्या
तृच्
परिप्लावयिता - परिप्लावयित्री
ल्यप्
परिप्लाव्य
क्तवतुँ
परिप्लावितवान् - परिप्लावितवती
क्त
परिप्लावितः - परिप्लाविता
शतृँ
परिप्लावयन् - परिप्लावयन्ती
शानच्
परिप्लावयमानः - परिप्लावयमाना
यत्
परिप्लाव्यः - परिप्लाव्या
अच्
परिप्लावः - परिप्लावा
युच्
परिप्लावना


सनादि प्रत्ययाः

उपसर्गाः