संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
कृदन्तरूपाणि - ज्ञा - ज्ञा नियोगे - चुरादिः - सेट्
इष्टशब्देषु योजयतु
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ज्ञपनम् / ज्ञापनम्
अनीयर्
ज्ञपनीयः / ज्ञापनीयः - ज्ञपनीया / ज्ञापनीया
ण्वुल्
ज्ञपकः / ज्ञापकः - ज्ञपिका / ज्ञापिका
तुमुँन्
ज्ञपयितुम् / ज्ञापयितुम्
तव्य
ज्ञपयितव्यः / ज्ञापयितव्यः - ज्ञपयितव्या / ज्ञापयितव्या
तृच्
ज्ञपयिता / ज्ञापयिता - ज्ञपयित्री / ज्ञापयित्री
क्त्वा
ज्ञपयित्वा / ज्ञापयित्वा
क्तवतुँ
ज्ञपितवान् / ज्ञापितवान् - ज्ञपितवती / ज्ञापितवती
क्त
ज्ञपितः / ज्ञापितः - ज्ञपिता / ज्ञापिता
शतृँ
ज्ञपयन् / ज्ञापयन् - ज्ञपयन्ती / ज्ञापयन्ती
शानच्
ज्ञपयमानः / ज्ञापयमानः - ज्ञपयमाना / ज्ञापयमाना
यत्
ज्ञप्यः / ज्ञाप्यः - ज्ञप्या / ज्ञाप्या
अच्
ज्ञपः / ज्ञापः - ज्ञपा / ज्ञापा
युच्
ज्ञपना / ज्ञापना
सूचिः
धातुरूपाणि
इष्टशब्देषु योजयतु
अभ्यासाः
सनादि प्रत्ययाः
णिच्
सन्
णिच् + सन्
सन् + णिच्
णिच् + सन् + णिच्
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
ज्ञा
अन्याः
ज्ञा
इष्टशब्देषु निष्कासयतु
×
निश्चयेन?
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।