कृदन्तरूपाणि - ज्ञा - ज्ञा नियोगे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ज्ञपनम् / ज्ञापनम्
अनीयर्
ज्ञपनीयः / ज्ञापनीयः - ज्ञपनीया / ज्ञापनीया
ण्वुल्
ज्ञपकः / ज्ञापकः - ज्ञपिका / ज्ञापिका
तुमुँन्
ज्ञपयितुम् / ज्ञापयितुम्
तव्य
ज्ञपयितव्यः / ज्ञापयितव्यः - ज्ञपयितव्या / ज्ञापयितव्या
तृच्
ज्ञपयिता / ज्ञापयिता - ज्ञपयित्री / ज्ञापयित्री
क्त्वा
ज्ञपयित्वा / ज्ञापयित्वा
क्तवतुँ
ज्ञपितवान् / ज्ञापितवान् - ज्ञपितवती / ज्ञापितवती
क्त
ज्ञपितः / ज्ञापितः - ज्ञपिता / ज्ञापिता
शतृँ
ज्ञपयन् / ज्ञापयन् - ज्ञपयन्ती / ज्ञापयन्ती
शानच्
ज्ञपयमानः / ज्ञापयमानः - ज्ञपयमाना / ज्ञापयमाना
यत्
ज्ञप्यः / ज्ञाप्यः - ज्ञप्या / ज्ञाप्या
अच्
ज्ञपः / ज्ञापः - ज्ञपा / ज्ञापा
युच्
ज्ञपना / ज्ञापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः