कृदन्तरूपाणि - ज्ञा - ज्ञा अवबोधने - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ज्ञानम्
अनीयर्
ज्ञानीयः - ज्ञानीया
ण्वुल्
ज्ञायकः - ज्ञायिका
तुमुँन्
ज्ञातुम्
तव्य
ज्ञातव्यः - ज्ञातव्या
तृच्
ज्ञाता - ज्ञात्री
क्त्वा
ज्ञात्वा
क्तवतुँ
ज्ञातवान् - ज्ञातवती
क्त
ज्ञातः - ज्ञाता
शतृँ
जानन् - जानती
शानच्
जानानः - जानाना
यत्
ज्ञेयः - ज्ञेया
घञ्
ज्ञायः
ज्ञः - ज्ञा
क्तिन्
ज्ञातिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः