कृदन्तरूपाणि - अप + ज्ञा - ज्ञा नियोगे - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपज्ञपनम् / अपज्ञापनम्
अनीयर्
अपज्ञपनीयः / अपज्ञापनीयः - अपज्ञपनीया / अपज्ञापनीया
ण्वुल्
अपज्ञपकः / अपज्ञापकः - अपज्ञपिका / अपज्ञापिका
तुमुँन्
अपज्ञपयितुम् / अपज्ञापयितुम्
तव्य
अपज्ञपयितव्यः / अपज्ञापयितव्यः - अपज्ञपयितव्या / अपज्ञापयितव्या
तृच्
अपज्ञपयिता / अपज्ञापयिता - अपज्ञपयित्री / अपज्ञापयित्री
ल्यप्
अपज्ञपय्य / अपज्ञाप्य
क्तवतुँ
अपज्ञपितवान् / अपज्ञापितवान् - अपज्ञपितवती / अपज्ञापितवती
क्त
अपज्ञपितः / अपज्ञापितः - अपज्ञपिता / अपज्ञापिता
शतृँ
अपज्ञपयन् / अपज्ञापयन् - अपज्ञपयन्ती / अपज्ञापयन्ती
शानच्
अपज्ञपयमानः / अपज्ञापयमानः - अपज्ञपयमाना / अपज्ञापयमाना
यत्
अपज्ञप्यः / अपज्ञाप्यः - अपज्ञप्या / अपज्ञाप्या
अच्
अपज्ञपः / अपज्ञापः - अपज्ञपा - अपज्ञापा
युच्
अपज्ञपना / अपज्ञापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः