कृदन्तरूपाणि - अधि + ज्ञा - ज्ञा नियोगे - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिज्ञपनम् / अधिज्ञापनम्
अनीयर्
अधिज्ञपनीयः / अधिज्ञापनीयः - अधिज्ञपनीया / अधिज्ञापनीया
ण्वुल्
अधिज्ञपकः / अधिज्ञापकः - अधिज्ञपिका / अधिज्ञापिका
तुमुँन्
अधिज्ञपयितुम् / अधिज्ञापयितुम्
तव्य
अधिज्ञपयितव्यः / अधिज्ञापयितव्यः - अधिज्ञपयितव्या / अधिज्ञापयितव्या
तृच्
अधिज्ञपयिता / अधिज्ञापयिता - अधिज्ञपयित्री / अधिज्ञापयित्री
ल्यप्
अधिज्ञपय्य / अधिज्ञाप्य
क्तवतुँ
अधिज्ञपितवान् / अधिज्ञापितवान् - अधिज्ञपितवती / अधिज्ञापितवती
क्त
अधिज्ञपितः / अधिज्ञापितः - अधिज्ञपिता / अधिज्ञापिता
शतृँ
अधिज्ञपयन् / अधिज्ञापयन् - अधिज्ञपयन्ती / अधिज्ञापयन्ती
शानच्
अधिज्ञपयमानः / अधिज्ञापयमानः - अधिज्ञपयमाना / अधिज्ञापयमाना
यत्
अधिज्ञप्यः / अधिज्ञाप्यः - अधिज्ञप्या / अधिज्ञाप्या
अच्
अधिज्ञपः / अधिज्ञापः - अधिज्ञपा - अधिज्ञापा
युच्
अधिज्ञपना / अधिज्ञापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः