कृदन्तरूपाणि - दुर् + ज्ञा - ज्ञा नियोगे - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ज्ञपनम् / दुर्ज्ञापनम्
अनीयर्
दुर्ज्ञपनीयः / दुर्ज्ञापनीयः - दुर्ज्ञपनीया / दुर्ज्ञापनीया
ण्वुल्
दुर्ज्ञपकः / दुर्ज्ञापकः - दुर्ज्ञपिका / दुर्ज्ञापिका
तुमुँन्
दुर्ज्ञपयितुम् / दुर्ज्ञापयितुम्
तव्य
दुर्ज्ञपयितव्यः / दुर्ज्ञापयितव्यः - दुर्ज्ञपयितव्या / दुर्ज्ञापयितव्या
तृच्
दुर्ज्ञपयिता / दुर्ज्ञापयिता - दुर्ज्ञपयित्री / दुर्ज्ञापयित्री
ल्यप्
दुर्ज्ञपय्य / दुर्ज्ञाप्य
क्तवतुँ
दुर्ज्ञपितवान् / दुर्ज्ञापितवान् - दुर्ज्ञपितवती / दुर्ज्ञापितवती
क्त
दुर्ज्ञपितः / दुर्ज्ञापितः - दुर्ज्ञपिता / दुर्ज्ञापिता
शतृँ
दुर्ज्ञपयन् / दुर्ज्ञापयन् - दुर्ज्ञपयन्ती / दुर्ज्ञापयन्ती
शानच्
दुर्ज्ञपयमानः / दुर्ज्ञापयमानः - दुर्ज्ञपयमाना / दुर्ज्ञापयमाना
यत्
दुर्ज्ञप्यः / दुर्ज्ञाप्यः - दुर्ज्ञप्या / दुर्ज्ञाप्या
अच्
दुर्ज्ञपः / दुर्ज्ञापः - दुर्ज्ञपा - दुर्ज्ञापा
युच्
दुर्ज्ञपना / दुर्ज्ञापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः