संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
कृदन्तरूपाणि - दुस् + ज्ञा - ज्ञा नियोगे - चुरादिः - सेट्
इष्टशब्देषु योजयतु
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ज्ञपनम् / दुर्ज्ञापनम्
अनीयर्
दुर्ज्ञपनीयः / दुर्ज्ञापनीयः - दुर्ज्ञपनीया / दुर्ज्ञापनीया
ण्वुल्
दुर्ज्ञपकः / दुर्ज्ञापकः - दुर्ज्ञपिका / दुर्ज्ञापिका
तुमुँन्
दुर्ज्ञपयितुम् / दुर्ज्ञापयितुम्
तव्य
दुर्ज्ञपयितव्यः / दुर्ज्ञापयितव्यः - दुर्ज्ञपयितव्या / दुर्ज्ञापयितव्या
तृच्
दुर्ज्ञपयिता / दुर्ज्ञापयिता - दुर्ज्ञपयित्री / दुर्ज्ञापयित्री
ल्यप्
दुर्ज्ञपय्य / दुर्ज्ञाप्य
क्तवतुँ
दुर्ज्ञपितवान् / दुर्ज्ञापितवान् - दुर्ज्ञपितवती / दुर्ज्ञापितवती
क्त
दुर्ज्ञपितः / दुर्ज्ञापितः - दुर्ज्ञपिता / दुर्ज्ञापिता
शतृँ
दुर्ज्ञपयन् / दुर्ज्ञापयन् - दुर्ज्ञपयन्ती / दुर्ज्ञापयन्ती
शानच्
दुर्ज्ञपयमानः / दुर्ज्ञापयमानः - दुर्ज्ञपयमाना / दुर्ज्ञापयमाना
यत्
दुर्ज्ञप्यः / दुर्ज्ञाप्यः - दुर्ज्ञप्या / दुर्ज्ञाप्या
अच्
दुर्ज्ञपः / दुर्ज्ञापः - दुर्ज्ञपा - दुर्ज्ञापा
युच्
दुर्ज्ञपना / दुर्ज्ञापना
सूचिः
धातुरूपाणि
इष्टशब्देषु योजयतु
अभ्यासाः
सनादि प्रत्ययाः
णिच्
सन्
णिच् + सन्
सन् + णिच्
णिच् + सन् + णिच्
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
दुस् + ज्ञा
अन्याः
ज्ञा
इष्टशब्देषु निष्कासयतु
×
निश्चयेन?
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।