कृदन्तरूपाणि - चण् + णिच्+सन् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचणयिषणम्
अनीयर्
चिचणयिषणीयः - चिचणयिषणीया
ण्वुल्
चिचणयिषकः - चिचणयिषिका
तुमुँन्
चिचणयिषितुम्
तव्य
चिचणयिषितव्यः - चिचणयिषितव्या
तृच्
चिचणयिषिता - चिचणयिषित्री
क्त्वा
चिचणयिषित्वा
क्तवतुँ
चिचणयिषितवान् - चिचणयिषितवती
क्त
चिचणयिषितः - चिचणयिषिता
शतृँ
चिचणयिषन् - चिचणयिषन्ती
शानच्
चिचणयिषमाणः - चिचणयिषमाणा
यत्
चिचणयिष्यः - चिचणयिष्या
अच्
चिचणयिषः - चिचणयिषा
घञ्
चिचणयिषः
चिचणयिषा


सनादि प्रत्ययाः

उपसर्गाः