कृदन्तरूपाणि - चण् + सन् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचणिषणम्
अनीयर्
चिचणिषणीयः - चिचणिषणीया
ण्वुल्
चिचणिषकः - चिचणिषिका
तुमुँन्
चिचणिषितुम्
तव्य
चिचणिषितव्यः - चिचणिषितव्या
तृच्
चिचणिषिता - चिचणिषित्री
क्त्वा
चिचणिषित्वा
क्तवतुँ
चिचणिषितवान् - चिचणिषितवती
क्त
चिचणिषितः - चिचणिषिता
शतृँ
चिचणिषन् - चिचणिषन्ती
यत्
चिचणिष्यः - चिचणिष्या
अच्
चिचणिषः - चिचणिषा
घञ्
चिचणिषः
चिचणिषा


सनादि प्रत्ययाः

उपसर्गाः