कृदन्तरूपाणि - चण् + यङ् + सन् - चणँ गतौ दाने च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चञ्चण्येषणम् / चंचण्येषणम्
अनीयर्
चञ्चण्येषणीयः / चंचण्येषणीयः - चञ्चण्येषणीया / चंचण्येषणीया
ण्वुल्
चञ्चण्येषकः / चंचण्येषकः - चञ्चण्येषिका / चंचण्येषिका
तुमुँन्
चञ्चण्येषितुम् / चंचण्येषितुम्
तव्य
चञ्चण्येषितव्यः / चंचण्येषितव्यः - चञ्चण्येषितव्या / चंचण्येषितव्या
तृच्
चञ्चण्येषिता / चंचण्येषिता - चञ्चण्येषित्री / चंचण्येषित्री
क्त्वा
चञ्चण्येषित्वा / चंचण्येषित्वा
क्तवतुँ
चञ्चण्येषितवान् / चंचण्येषितवान् - चञ्चण्येषितवती / चंचण्येषितवती
क्त
चञ्चण्येषितः / चंचण्येषितः - चञ्चण्येषिता / चंचण्येषिता
शानच्
चञ्चण्येषमाणः / चंचण्येषमाणः - चञ्चण्येषमाणा / चंचण्येषमाणा
यत्
चञ्चण्येष्यः / चंचण्येष्यः - चञ्चण्येष्या / चंचण्येष्या
अच्
चञ्चण्येषः / चंचण्येषः - चञ्चण्येषा - चंचण्येषा
घञ्
चञ्चण्येषः / चंचण्येषः
चञ्चण्येषा / चंचण्येषा


सनादि प्रत्ययाः

उपसर्गाः