कृदन्तरूपाणि - चण् + णिच् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चणनम्
अनीयर्
चणनीयः - चणनीया
ण्वुल्
चणकः - चणिका
तुमुँन्
चणयितुम्
तव्य
चणयितव्यः - चणयितव्या
तृच्
चणयिता - चणयित्री
क्त्वा
चणयित्वा
क्तवतुँ
चणितवान् - चणितवती
क्त
चणितः - चणिता
शतृँ
चणयन् - चणयन्ती
शानच्
चणयमानः - चणयमाना
यत्
चण्यः - चण्या
अच्
चणः - चणा
युच्
चणना


सनादि प्रत्ययाः

उपसर्गाः