कृदन्तरूपाणि - चण् + यङ् - चणँ गतौ दाने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चञ्चणनम् / चंचणनम्
अनीयर्
चञ्चणनीयः / चंचणनीयः - चञ्चणनीया / चंचणनीया
ण्वुल्
चञ्चणकः / चंचणकः - चञ्चणिका / चंचणिका
तुमुँन्
चञ्चणितुम् / चंचणितुम्
तव्य
चञ्चणितव्यः / चंचणितव्यः - चञ्चणितव्या / चंचणितव्या
तृच्
चञ्चणिता / चंचणिता - चञ्चणित्री / चंचणित्री
क्त्वा
चञ्चणित्वा / चंचणित्वा
क्तवतुँ
चञ्चणितवान् / चंचणितवान् - चञ्चणितवती / चंचणितवती
क्त
चञ्चणितः / चंचणितः - चञ्चणिता / चंचणिता
शानच्
चञ्चण्यमानः / चंचण्यमानः - चञ्चण्यमाना / चंचण्यमाना
यत्
चञ्चण्यः / चंचण्यः - चञ्चण्या / चंचण्या
घञ्
चञ्चणः / चंचणः
चञ्चणा / चंचणा


सनादि प्रत्ययाः

उपसर्गाः