कृदन्तरूपाणि - निस् + चण् + णिच् + सन् - चणँ गतौ दाने च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिचणयिषणम्
अनीयर्
निश्चिचणयिषणीयः - निश्चिचणयिषणीया
ण्वुल्
निश्चिचणयिषकः - निश्चिचणयिषिका
तुमुँन्
निश्चिचणयिषितुम्
तव्य
निश्चिचणयिषितव्यः - निश्चिचणयिषितव्या
तृच्
निश्चिचणयिषिता - निश्चिचणयिषित्री
ल्यप्
निश्चिचणयिष्य
क्तवतुँ
निश्चिचणयिषितवान् - निश्चिचणयिषितवती
क्त
निश्चिचणयिषितः - निश्चिचणयिषिता
शतृँ
निश्चिचणयिषन् - निश्चिचणयिषन्ती
शानच्
निश्चिचणयिषमाणः - निश्चिचणयिषमाणा
यत्
निश्चिचणयिष्यः - निश्चिचणयिष्या
अच्
निश्चिचणयिषः - निश्चिचणयिषा
घञ्
निश्चिचणयिषः
निश्चिचणयिषा


सनादि प्रत्ययाः

उपसर्गाः