कृदन्तरूपाणि - उप + सम् + यु - यु मिश्रेणेऽभिश्रणे च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसय्ँयवनम् / उपसंयवनम्
अनीयर्
उपसय्ँयवनीयः / उपसंयवनीयः - उपसय्ँयवनीया / उपसंयवनीया
ण्वुल्
उपसय्ँयावकः / उपसंयावकः - उपसय्ँयाविका / उपसंयाविका
तुमुँन्
उपसय्ँयवितुम् / उपसंयवितुम्
तव्य
उपसय्ँयवितव्यः / उपसंयवितव्यः - उपसय्ँयवितव्या / उपसंयवितव्या
तृच्
उपसय्ँयविता / उपसंयविता - उपसय्ँयवित्री / उपसंयवित्री
ल्यप्
उपसय्ँयुत्य / उपसंयुत्य
क्तवतुँ
उपसय्ँयुतवान् / उपसंयुतवान् - उपसय्ँयुतवती / उपसंयुतवती
क्त
उपसय्ँयुतः / उपसंयुतः - उपसय्ँयुता / उपसंयुता
शतृँ
उपसय्ँयुवन् / उपसंयुवन् - उपसय्ँयुवती / उपसंयुवती
ण्यत्
उपसय्ँयाव्यः / उपसंयाव्यः - उपसय्ँयाव्या / उपसंयाव्या
अच्
उपसय्ँयवः / उपसंयवः - उपसय्ँयवा - उपसंयवा
घञ्
उपसय्ँयावः / उपसंयावः
क्तिन्
उपसय्ँयूतिः / उपसंयूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः