कृदन्तरूपाणि - अभि + आङ् + यु - यु मिश्रेणेऽभिश्रणे च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यायवनम्
अनीयर्
अभ्यायवनीयः - अभ्यायवनीया
ण्वुल्
अभ्यायावकः - अभ्यायाविका
तुमुँन्
अभ्यायवितुम्
तव्य
अभ्यायवितव्यः - अभ्यायवितव्या
तृच्
अभ्यायविता - अभ्यायवित्री
ल्यप्
अभ्यायुत्य
क्तवतुँ
अभ्यायुतवान् - अभ्यायुतवती
क्त
अभ्यायुतः - अभ्यायुता
शतृँ
अभ्यायुवन् - अभ्यायुवती
ण्यत्
अभ्यायाव्यः - अभ्यायाव्या
अच्
अभ्यायवः - अभ्यायवा
अप्
अभ्यायवः
क्तिन्
अभ्यायूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः