कृदन्तरूपाणि - सम् + यु - यु मिश्रेणेऽभिश्रणे च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयवनम् / संयवनम्
अनीयर्
सय्ँयवनीयः / संयवनीयः - सय्ँयवनीया / संयवनीया
ण्वुल्
सय्ँयावकः / संयावकः - सय्ँयाविका / संयाविका
तुमुँन्
सय्ँयवितुम् / संयवितुम्
तव्य
सय्ँयवितव्यः / संयवितव्यः - सय्ँयवितव्या / संयवितव्या
तृच्
सय्ँयविता / संयविता - सय्ँयवित्री / संयवित्री
ल्यप्
सय्ँयुत्य / संयुत्य
क्तवतुँ
सय्ँयुतवान् / संयुतवान् - सय्ँयुतवती / संयुतवती
क्त
सय्ँयुतः / संयुतः - सय्ँयुता / संयुता
शतृँ
सय्ँयुवन् / संयुवन् - सय्ँयुवती / संयुवती
ण्यत्
सय्ँयाव्यः / संयाव्यः - सय्ँयाव्या / संयाव्या
अच्
सय्ँयवः / संयवः - सय्ँयवा - संयवा
घञ्
सय्ँयावः / संयावः
क्तिन्
सय्ँयूतिः / संयूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः