कृदन्तरूपाणि - सम् + प्र + यु - यु मिश्रेणेऽभिश्रणे च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रयवणम् / संप्रयवणम्
अनीयर्
सम्प्रयवणीयः / संप्रयवणीयः - सम्प्रयवणीया / संप्रयवणीया
ण्वुल्
सम्प्रयावकः / संप्रयावकः - सम्प्रयाविका / संप्रयाविका
तुमुँन्
सम्प्रयवितुम् / संप्रयवितुम्
तव्य
सम्प्रयवितव्यः / संप्रयवितव्यः - सम्प्रयवितव्या / संप्रयवितव्या
तृच्
सम्प्रयविता / संप्रयविता - सम्प्रयवित्री / संप्रयवित्री
ल्यप्
सम्प्रयुत्य / संप्रयुत्य
क्तवतुँ
सम्प्रयुतवान् / संप्रयुतवान् - सम्प्रयुतवती / संप्रयुतवती
क्त
सम्प्रयुतः / संप्रयुतः - सम्प्रयुता / संप्रयुता
शतृँ
सम्प्रयुवन् / संप्रयुवन् - सम्प्रयुवती / संप्रयुवती
ण्यत्
सम्प्रयाव्यः / संप्रयाव्यः - सम्प्रयाव्या / संप्रयाव्या
अच्
सम्प्रयवः / संप्रयवः - सम्प्रयवा - संप्रयवा
अप्
सम्प्रयवः / संप्रयवः
क्तिन्
सम्प्रयूतिः / संप्रयूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः