कृदन्तरूपाणि - उप + सम् + यु + यङ् - यु मिश्रेणेऽभिश्रणे च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसय्ँयोयूयनम् / उपसंयोयूयनम्
अनीयर्
उपसय्ँयोयूयनीयः / उपसंयोयूयनीयः - उपसय्ँयोयूयनीया / उपसंयोयूयनीया
ण्वुल्
उपसय्ँयोयूयकः / उपसंयोयूयकः - उपसय्ँयोयूयिका / उपसंयोयूयिका
तुमुँन्
उपसय्ँयोयूयितुम् / उपसंयोयूयितुम्
तव्य
उपसय्ँयोयूयितव्यः / उपसंयोयूयितव्यः - उपसय्ँयोयूयितव्या / उपसंयोयूयितव्या
तृच्
उपसय्ँयोयूयिता / उपसंयोयूयिता - उपसय्ँयोयूयित्री / उपसंयोयूयित्री
ल्यप्
उपसय्ँयोयूय्य / उपसंयोयूय्य
क्तवतुँ
उपसय्ँयोयूयितवान् / उपसंयोयूयितवान् - उपसय्ँयोयूयितवती / उपसंयोयूयितवती
क्त
उपसय्ँयोयूयितः / उपसंयोयूयितः - उपसय्ँयोयूयिता / उपसंयोयूयिता
शानच्
उपसय्ँयोयूयमानः / उपसंयोयूयमानः - उपसय्ँयोयूयमाना / उपसंयोयूयमाना
यत्
उपसय्ँयोयूय्यः / उपसंयोयूय्यः - उपसय्ँयोयूय्या / उपसंयोयूय्या
घञ्
उपसय्ँयोयूयः / उपसंयोयूयः
उपसय्ँयोयूया / उपसंयोयूया


सनादि प्रत्ययाः

उपसर्गाः



अन्याः