कृदन्तरूपाणि - अभि + यु - यु मिश्रेणेऽभिश्रणे च - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभियवनम्
अनीयर्
अभियवनीयः - अभियवनीया
ण्वुल्
अभियावकः - अभियाविका
तुमुँन्
अभियवितुम्
तव्य
अभियवितव्यः - अभियवितव्या
तृच्
अभियविता - अभियवित्री
ल्यप्
अभियुत्य
क्तवतुँ
अभियुतवान् - अभियुतवती
क्त
अभियुतः - अभियुता
शतृँ
अभियुवन् - अभियुवती
ण्यत्
अभियाव्यः - अभियाव्या
अच्
अभियवः - अभियवा
अप्
अभियवः
क्तिन्
अभियूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः