कृदन्तरूपाणि - आङ् + व्रश्च् + णिच् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आव्रश्चनम्
अनीयर्
आव्रश्चनीयः - आव्रश्चनीया
ण्वुल्
आव्रश्चकः - आव्रश्चिका
तुमुँन्
आव्रश्चयितुम्
तव्य
आव्रश्चयितव्यः - आव्रश्चयितव्या
तृच्
आव्रश्चयिता - आव्रश्चयित्री
ल्यप्
आव्रश्च्य
क्तवतुँ
आव्रश्चितवान् - आव्रश्चितवती
क्त
आव्रश्चितः - आव्रश्चिता
शतृँ
आव्रश्चयन् - आव्रश्चयन्ती
शानच्
आव्रश्चयमानः - आव्रश्चयमाना
यत्
आव्रश्च्यः - आव्रश्च्या
अच्
आव्रश्चः - आव्रश्चा
युच्
आव्रश्चना


सनादि प्रत्ययाः

उपसर्गाः