कृदन्तरूपाणि - व्रश्च् + णिच् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्रश्चनम्
अनीयर्
व्रश्चनीयः - व्रश्चनीया
ण्वुल्
व्रश्चकः - व्रश्चिका
तुमुँन्
व्रश्चयितुम्
तव्य
व्रश्चयितव्यः - व्रश्चयितव्या
तृच्
व्रश्चयिता - व्रश्चयित्री
क्त्वा
व्रश्चयित्वा
क्तवतुँ
व्रश्चितवान् - व्रश्चितवती
क्त
व्रश्चितः - व्रश्चिता
शतृँ
व्रश्चयन् - व्रश्चयन्ती
शानच्
व्रश्चयमानः - व्रश्चयमाना
यत्
व्रश्च्यः - व्रश्च्या
अच्
व्रश्चः - व्रश्चा
युच्
व्रश्चना


सनादि प्रत्ययाः

उपसर्गाः