कृदन्तरूपाणि - आङ् + व्रश्च् + सन् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आविव्रश्चिषणम् / आविव्रक्षणम्
अनीयर्
आविव्रश्चिषणीयः / आविव्रक्षणीयः - आविव्रश्चिषणीया / आविव्रक्षणीया
ण्वुल्
आविव्रश्चिषकः / आविव्रक्षकः - आविव्रश्चिषिका / आविव्रक्षिका
तुमुँन्
आविव्रश्चिषितुम् / आविव्रक्षितुम्
तव्य
आविव्रश्चिषितव्यः / आविव्रक्षितव्यः - आविव्रश्चिषितव्या / आविव्रक्षितव्या
तृच्
आविव्रश्चिषिता / आविव्रक्षिता - आविव्रश्चिषित्री / आविव्रक्षित्री
ल्यप्
आविव्रश्चिष्य / आविव्रक्ष्य
क्तवतुँ
आविव्रश्चिषितवान् / आविव्रक्षितवान् - आविव्रश्चिषितवती / आविव्रक्षितवती
क्त
आविव्रश्चिषितः / आविव्रक्षितः - आविव्रश्चिषिता / आविव्रक्षिता
शतृँ
आविव्रश्चिषन् / आविव्रक्षन् - आविव्रश्चिषन्ती / आविव्रक्षन्ती
यत्
आविव्रश्चिष्यः / आविव्रक्ष्यः - आविव्रश्चिष्या / आविव्रक्ष्या
अच्
आविव्रश्चिषः / आविव्रक्षः - आविव्रश्चिषा - आविव्रक्षा
घञ्
आविव्रश्चिषः / आविव्रक्षः
आविव्रश्चिषा / आविव्रक्षा


सनादि प्रत्ययाः

उपसर्गाः