कृदन्तरूपाणि - व्रश्च् + सन् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्रश्चिषणम् / विव्रक्षणम्
अनीयर्
विव्रश्चिषणीयः / विव्रक्षणीयः - विव्रश्चिषणीया / विव्रक्षणीया
ण्वुल्
विव्रश्चिषकः / विव्रक्षकः - विव्रश्चिषिका / विव्रक्षिका
तुमुँन्
विव्रश्चिषितुम् / विव्रक्षितुम्
तव्य
विव्रश्चिषितव्यः / विव्रक्षितव्यः - विव्रश्चिषितव्या / विव्रक्षितव्या
तृच्
विव्रश्चिषिता / विव्रक्षिता - विव्रश्चिषित्री / विव्रक्षित्री
क्त्वा
विव्रश्चिषित्वा / विव्रक्षित्वा
क्तवतुँ
विव्रश्चिषितवान् / विव्रक्षितवान् - विव्रश्चिषितवती / विव्रक्षितवती
क्त
विव्रश्चिषितः / विव्रक्षितः - विव्रश्चिषिता / विव्रक्षिता
शतृँ
विव्रश्चिषन् / विव्रक्षन् - विव्रश्चिषन्ती / विव्रक्षन्ती
यत्
विव्रश्चिष्यः / विव्रक्ष्यः - विव्रश्चिष्या / विव्रक्ष्या
अच्
विव्रश्चिषः / विव्रक्षः - विव्रश्चिषा - विव्रक्षा
घञ्
विव्रश्चिषः / विव्रक्षः
विव्रश्चिषा / विव्रक्षा


सनादि प्रत्ययाः

उपसर्गाः