कृदन्तरूपाणि - आङ् + व्रश्च् + णिच्+सन् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आविव्रश्चयिषणम्
अनीयर्
आविव्रश्चयिषणीयः - आविव्रश्चयिषणीया
ण्वुल्
आविव्रश्चयिषकः - आविव्रश्चयिषिका
तुमुँन्
आविव्रश्चयिषितुम्
तव्य
आविव्रश्चयिषितव्यः - आविव्रश्चयिषितव्या
तृच्
आविव्रश्चयिषिता - आविव्रश्चयिषित्री
ल्यप्
आविव्रश्चयिष्य
क्तवतुँ
आविव्रश्चयिषितवान् - आविव्रश्चयिषितवती
क्त
आविव्रश्चयिषितः - आविव्रश्चयिषिता
शतृँ
आविव्रश्चयिषन् - आविव्रश्चयिषन्ती
शानच्
आविव्रश्चयिषमाणः - आविव्रश्चयिषमाणा
यत्
आविव्रश्चयिष्यः - आविव्रश्चयिष्या
अच्
आविव्रश्चयिषः - आविव्रश्चयिषा
घञ्
आविव्रश्चयिषः
आविव्रश्चयिषा


सनादि प्रत्ययाः

उपसर्गाः