कृदन्तरूपाणि - व्रश्च् + णिच्+सन् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विव्रश्चयिषणम्
अनीयर्
विव्रश्चयिषणीयः - विव्रश्चयिषणीया
ण्वुल्
विव्रश्चयिषकः - विव्रश्चयिषिका
तुमुँन्
विव्रश्चयिषितुम्
तव्य
विव्रश्चयिषितव्यः - विव्रश्चयिषितव्या
तृच्
विव्रश्चयिषिता - विव्रश्चयिषित्री
क्त्वा
विव्रश्चयिषित्वा
क्तवतुँ
विव्रश्चयिषितवान् - विव्रश्चयिषितवती
क्त
विव्रश्चयिषितः - विव्रश्चयिषिता
शतृँ
विव्रश्चयिषन् - विव्रश्चयिषन्ती
शानच्
विव्रश्चयिषमाणः - विव्रश्चयिषमाणा
यत्
विव्रश्चयिष्यः - विव्रश्चयिष्या
अच्
विव्रश्चयिषः - विव्रश्चयिषा
घञ्
विव्रश्चयिषः
विव्रश्चयिषा


सनादि प्रत्ययाः

उपसर्गाः