कृदन्तरूपाणि - सम् + व्रश्च् + णिच् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँव्रश्चनम् / संव्रश्चनम्
अनीयर्
सव्ँव्रश्चनीयः / संव्रश्चनीयः - सव्ँव्रश्चनीया / संव्रश्चनीया
ण्वुल्
सव्ँव्रश्चकः / संव्रश्चकः - सव्ँव्रश्चिका / संव्रश्चिका
तुमुँन्
सव्ँव्रश्चयितुम् / संव्रश्चयितुम्
तव्य
सव्ँव्रश्चयितव्यः / संव्रश्चयितव्यः - सव्ँव्रश्चयितव्या / संव्रश्चयितव्या
तृच्
सव्ँव्रश्चयिता / संव्रश्चयिता - सव्ँव्रश्चयित्री / संव्रश्चयित्री
ल्यप्
सव्ँव्रश्च्य / संव्रश्च्य
क्तवतुँ
सव्ँव्रश्चितवान् / संव्रश्चितवान् - सव्ँव्रश्चितवती / संव्रश्चितवती
क्त
सव्ँव्रश्चितः / संव्रश्चितः - सव्ँव्रश्चिता / संव्रश्चिता
शतृँ
सव्ँव्रश्चयन् / संव्रश्चयन् - सव्ँव्रश्चयन्ती / संव्रश्चयन्ती
शानच्
सव्ँव्रश्चयमानः / संव्रश्चयमानः - सव्ँव्रश्चयमाना / संव्रश्चयमाना
यत्
सव्ँव्रश्च्यः / संव्रश्च्यः - सव्ँव्रश्च्या / संव्रश्च्या
अच्
सव्ँव्रश्चः / संव्रश्चः - सव्ँव्रश्चा - संव्रश्चा
युच्
सव्ँव्रश्चना / संव्रश्चना


सनादि प्रत्ययाः

उपसर्गाः