कृदन्तरूपाणि - सम् + व्रश्च् + यङ्लुक् - ओँव्रश्चूँ छेदने - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवाव्रश्चनम् / संवाव्रश्चनम्
अनीयर्
सव्ँवाव्रश्चनीयः / संवाव्रश्चनीयः - सव्ँवाव्रश्चनीया / संवाव्रश्चनीया
ण्वुल्
सव्ँवाव्रश्चकः / संवाव्रश्चकः - सव्ँवाव्रश्चिका / संवाव्रश्चिका
तुमुँन्
सव्ँवाव्रश्चितुम् / संवाव्रश्चितुम्
तव्य
सव्ँवाव्रश्चितव्यः / संवाव्रश्चितव्यः - सव्ँवाव्रश्चितव्या / संवाव्रश्चितव्या
तृच्
सव्ँवाव्रश्चिता / संवाव्रश्चिता - सव्ँवाव्रश्चित्री / संवाव्रश्चित्री
ल्यप्
सव्ँवाव्रश्च्य / संवाव्रश्च्य
क्तवतुँ
सव्ँवाव्रश्चितवान् / संवाव्रश्चितवान् - सव्ँवाव्रश्चितवती / संवाव्रश्चितवती
क्त
सव्ँवाव्रश्चितः / संवाव्रश्चितः - सव्ँवाव्रश्चिता / संवाव्रश्चिता
शतृँ
सव्ँवाव्रश्चन् / संवाव्रश्चन् - सव्ँवाव्रश्चती / संवाव्रश्चती
ण्यत्
सव्ँवाव्रश्च्यः / संवाव्रश्च्यः - सव्ँवाव्रश्च्या / संवाव्रश्च्या
अच्
सव्ँवाव्रश्चः / संवाव्रश्चः - सव्ँवाव्रश्चा - संवाव्रश्चा
घञ्
सव्ँवाव्रश्चः / संवाव्रश्चः
सव्ँवाव्रश्चा / संवाव्रश्चा


सनादि प्रत्ययाः

उपसर्गाः