कृदन्तरूपाणि - अव + मङ्घ् + णिच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमङ्घनम्
अनीयर्
अवमङ्घनीयः - अवमङ्घनीया
ण्वुल्
अवमङ्घकः - अवमङ्घिका
तुमुँन्
अवमङ्घयितुम्
तव्य
अवमङ्घयितव्यः - अवमङ्घयितव्या
तृच्
अवमङ्घयिता - अवमङ्घयित्री
ल्यप्
अवमङ्घ्य
क्तवतुँ
अवमङ्घितवान् - अवमङ्घितवती
क्त
अवमङ्घितः - अवमङ्घिता
शतृँ
अवमङ्घयन् - अवमङ्घयन्ती
शानच्
अवमङ्घयमानः - अवमङ्घयमाना
यत्
अवमङ्घ्यः - अवमङ्घ्या
अच्
अवमङ्घः - अवमङ्घा
युच्
अवमङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः