कृदन्तरूपाणि - अपि + मङ्घ् + णिच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमङ्घनम्
अनीयर्
अपिमङ्घनीयः - अपिमङ्घनीया
ण्वुल्
अपिमङ्घकः - अपिमङ्घिका
तुमुँन्
अपिमङ्घयितुम्
तव्य
अपिमङ्घयितव्यः - अपिमङ्घयितव्या
तृच्
अपिमङ्घयिता - अपिमङ्घयित्री
ल्यप्
अपिमङ्घ्य
क्तवतुँ
अपिमङ्घितवान् - अपिमङ्घितवती
क्त
अपिमङ्घितः - अपिमङ्घिता
शतृँ
अपिमङ्घयन् - अपिमङ्घयन्ती
शानच्
अपिमङ्घयमानः - अपिमङ्घयमाना
यत्
अपिमङ्घ्यः - अपिमङ्घ्या
अच्
अपिमङ्घः - अपिमङ्घा
युच्
अपिमङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः