कृदन्तरूपाणि - मङ्घ् + णिच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मङ्घनम्
अनीयर्
मङ्घनीयः - मङ्घनीया
ण्वुल्
मङ्घकः - मङ्घिका
तुमुँन्
मङ्घयितुम्
तव्य
मङ्घयितव्यः - मङ्घयितव्या
तृच्
मङ्घयिता - मङ्घयित्री
क्त्वा
मङ्घयित्वा
क्तवतुँ
मङ्घितवान् - मङ्घितवती
क्त
मङ्घितः - मङ्घिता
शतृँ
मङ्घयन् - मङ्घयन्ती
शानच्
मङ्घयमानः - मङ्घयमाना
यत्
मङ्घ्यः - मङ्घ्या
अच्
मङ्घः - मङ्घा
युच्
मङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः