कृदन्तरूपाणि - अधि + मङ्घ् + णिच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमङ्घनम्
अनीयर्
अधिमङ्घनीयः - अधिमङ्घनीया
ण्वुल्
अधिमङ्घकः - अधिमङ्घिका
तुमुँन्
अधिमङ्घयितुम्
तव्य
अधिमङ्घयितव्यः - अधिमङ्घयितव्या
तृच्
अधिमङ्घयिता - अधिमङ्घयित्री
ल्यप्
अधिमङ्घ्य
क्तवतुँ
अधिमङ्घितवान् - अधिमङ्घितवती
क्त
अधिमङ्घितः - अधिमङ्घिता
शतृँ
अधिमङ्घयन् - अधिमङ्घयन्ती
शानच्
अधिमङ्घयमानः - अधिमङ्घयमाना
यत्
अधिमङ्घ्यः - अधिमङ्घ्या
अच्
अधिमङ्घः - अधिमङ्घा
युच्
अधिमङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः