कृदन्तरूपाणि - अधि + मङ्घ् + यङ्लुक् + सन् + णिच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमामङ्घिषणम्
अनीयर्
अधिमामङ्घिषणीयः - अधिमामङ्घिषणीया
ण्वुल्
अधिमामङ्घिषकः - अधिमामङ्घिषिका
तुमुँन्
अधिमामङ्घिषयितुम्
तव्य
अधिमामङ्घिषयितव्यः - अधिमामङ्घिषयितव्या
तृच्
अधिमामङ्घिषयिता - अधिमामङ्घिषयित्री
ल्यप्
अधिमामङ्घिषय्य
क्तवतुँ
अधिमामङ्घिषितवान् - अधिमामङ्घिषितवती
क्त
अधिमामङ्घिषितः - अधिमामङ्घिषिता
शतृँ
अधिमामङ्घिषयन् - अधिमामङ्घिषयन्ती
शानच्
अधिमामङ्घिषयमाणः - अधिमामङ्घिषयमाणा
यत्
अधिमामङ्घिष्यः - अधिमामङ्घिष्या
अच्
अधिमामङ्घिषः - अधिमामङ्घिषा
घञ्
अधिमामङ्घिषः
अधिमामङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः